Ganpati Atharvashirsha | गणपति अथर्वशीर्ष (गणपति उपनिषद)

ganapati-atharvashirsha

संकष्टी चतुर्थी दिवशी गौरीपुत्र, गौरीनंदन श्री गणेशाची पूजा केल्याने सर्व इच्छा आपल्या मनोकामना पूर्ण होतात. असे म्हणतात की जो कोणी गणपती बाप्पाची खऱ्या मनाने भक्तिभावाने पूजा करतो त्याच्या जीवनातील सर्व दुःख, संकटे दूर होतात. धार्मिक मान्यतेनुसार अर्थवशीर्ष पठण करून गणरायाची मनोभावे प्रार्थना करावी.

श्रीमहागणपत्यथर्वशीर्षम् ॥ श्री गणेशाय नमः ॥

ॐ नमस्ते गणपतये ॥ त्वमेव प्रत्यक्षं तत्त्वमसि ॥
त्वमेव केवलं कर्तासि ॥ त्वमेव केवलं धर्तासि ॥
त्वमेव केवलं हर्तासि ॥ त्वमेव सर्वं खल्विदं ब्रम्हासि ॥
त्वं साक्षादात्मासि नित्यम् ॥ १ ॥

ऋतं वच्मि ॥ सत्यं वच्मि ॥ २ ॥

अव त्वं माम् ॥ अव वक्तारम् ॥
अव श्रोतारम् ॥ अव दातारम् ॥
अव धातारम् ॥ अवानूचानमव शिष्यम् ॥
अव पश्चात्तात् ॥ अव पुरस्तात् ॥
अवोत्तरात्तात् ॥ अव दक्षिणात्तात् ॥
अव चोर्ध्वात्तात् ॥ अवाधरात्तात् ॥
सर्वतो मां पाहि पाहि समंतात् ॥ ३ ॥

त्वं वाग्ड़मयस्त्वं चिन्मयः ॥
त्वं आनंदमयस्त्वं ब्रम्हमयः ॥
त्वं सच्चिदानंदाद्वितीयोसि ॥
त्वं प्रत्यक्षं ब्रम्हासि ॥
त्वं ज्ञानमयो विज्ञानमयोसि ॥ ४ ॥

सर्वं जगदिदं त्वत्तो जायते ॥
सर्वं जगदिदं त्वत्तस्तिष्ठति ॥
सर्वं जगदिदं त्वयि लयमेष्यति ॥
सर्वं जगदिदं त्वयि प्रत्येति ॥
त्वं भूमिरापो नलो निलो नभः ॥
त्वं चत्वारि वाक्पदानि ॥ ५ ॥

त्वं गुणत्रयातीतः ॥ त्वम् अवस्थात्रयातीतः ।
त्वं देहत्रयातीतः ॥ त्वं कालत्रयातीतः ॥
त्वं मूलाधार: स्थितोसि नित्यम ॥
त्वं शक्ति त्रयात्मकः ॥ त्वां योगिनो ध्यायन्ती नित्यम ॥

त्वं ब्रम्हास्त्वंविष्णुस्त्वंरुद्रस्त्वंइंद्रस्त्वंअग्निस्त्वंवायुस्त्वंसूर्यस्त्वंचंद्रमास्त्वं ब्रम्हभूर्भुवस्वरोम् ॥ ६ ॥

गणादिं पूर्वमुच्चार्यं वर्णादिं तदनंतरम् ॥
अनुस्वारः परतरः ॥ अर्धेंदुलसितम् ॥
तारेण ऋध्दम् ॥ एतत्तव मनुस्वरुपम् ॥
गकारः पूर्वरुपम् ॥ अकारो मध्यमरुपम् ॥
अनुस्वारश्चान्त्यरुपम् ॥ बिन्दुरुत्तररुपम् ॥
नादःसंधानम् ॥ संहितासंधी: ॥
सैषा गणेश विद्या ॥ गणकऋषि: निछॄद् गायत्री छंदः ॥
गणपतीर्देवता ॥ ॐ गं गणपतये नमः ॥ ७ ॥

एकदंताय विद्महे वक्रतुंडाय धीमहि ॥ तन्नो दंति: प्रचोदयात् ॥ ८ ॥

एकदंतं चतुर्हस्तं पाशमंकुशधारिणम् ॥
रदं च वरदं हस्तै बिभ्राणं मूषकध्वजम् ॥
रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् ॥
रक्तगंधानुलिप्तांगं रक्तपुष्पै: सुपूजितम् ॥
भक्तानुकंपिन देवं जगत्कारणमच्युतम् ॥
आविर्भूतं च सृष्ट्यादो प्रकॄते: पुरुषात्परम् ॥
एवं ध्यायति यो नित्यम् स योगी योगिनां वरः ॥ ९ ॥

नमो व्रातपतये । नमो गणपतये नमः । प्रमथपतये ।
नमस्ते अस्तु लंबोदराय एकदंताय ॥
विघ्ननाशिने शिवसुताय ॥ श्री वरदमूर्तये नमः ॥ १० ॥

एतदथर्वशीर्षं योऽधीते । स ब्रह्मभूयाय कल्पते ।
स सर्वविघ्नैर्न बाध्यते । स सर्वतः सुखमेधते ।
स पञ्चमहापापात् प्रमुच्यते ।
सायमधीयानो दिवसकृतम् पापन् नाशयति ।
प्रातरधीयानो रात्रिकृतम् पापन् नाशयति ।
सायम् प्रातः प्रयुञ्जानोऽअपापो भवति ।
सर्वत्राधीयानोऽपविघ्नो भवति ।
धर्मार्थकाममोक्षञ् च विन्दति ।
इदम् अथर्वशीर्षम् अशिष्याय न देयम् ।
यो यदि मोहाद्दास्यति स पापीयान् भवति ।
सहस्रावर्तनात् यं यङ् काममधीते,
तन् तमनेन साधयेत् ॥११॥

अनेन गणपतिमभिषिञ्चति ।
स वाग्मी भवति ।
चतुथ्र्यामनश्नन् जपति स विद्यावान् भवति ।
इत्यथर्वणवाक्यम् । ब्रह्माद्यावरणम् विद्यात् ।
न बिभेति कदाचनेति ॥१२॥

यो दूर्वाङ्कुरैर्यजति । स वैश्रवणोपमो भवति ।
यो लाजैर्यजति, स यशोवान् भवति ।
स मेधावान् भवति । यो मोदकसहस्रेण यजति ।
स वाञ्छितफलमवाप्नोति ।
यः साज्यसमिद्भिर्यजति स सर्वं लभते, स सर्वं लभते ॥१३॥

अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा,
सूर्यवर्चस्वी भवति ।
सूर्यग्रहे महानद्याम् प्रतिमासन्निधौ
वा जप्त्वा, सिद्धमन्त्रो भवति ।
महाविघ्नात् प्रमुच्यते। महादोषात् प्रमुच्यते।
महापापात् प्रमुच्यते । स सर्वविद् भवति,
स सर्वविद् भवति । य एवम् वेद ॥१४॥

शान्तिमन्त्र
ॐ भद्रङ् कर्णेभिः शृणुयाम देवाः ।
भद्रम् पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः
व्यशेम देवहितं यदायुः ।।

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्ताक्ष्र्योऽअरिष्टनेमिः
स्वस्ति नो बृहस्पतिर्दधातु ।।
ॐ शान्तिः शान्तिः शान्तिः ।।

Related posts

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments